- मन्मथः _manmathḥ
- मन्मथः 1 Cupid, the god of love; मन्मथो मां मथ्नन्निज- नाम सान्वयं करोति Dk.1; Me.75; न मन्मथस्त्वं स हि नास्ति- मूर्तिः N. 8.29.-2 Love, passion; प्रबोध्यते सुप्त इवाद्य मान्मथः Ṛs.1.8; so परोक्षमन्मथः जनः Ś.2.19.-3 The wood apple.-4 N. of a संवत्सर.-था N. of Dākṣāyaṇī. -a. Enchanting, attractive; साक्षान्मन्मथमन्मथः Bhāg. 1.32.2.-Comp. -आनन्दः a kind of mango tree.-आलयः 1 the mango tree.-2 pudendum muliebre.-कर a. exciting love.-बन्धुः the moon.-युद्धम् amo- rous strife, sexual union, copulation.-लेखः a love letter; क्लान्तो मन्मथलेख एष नलिनीपत्रे नखैरर्पितः Ś.3.26.
Sanskrit-English dictionary. 2013.