मन्मथः _manmathḥ

मन्मथः _manmathḥ
मन्मथः 1 Cupid, the god of love; मन्मथो मां मथ्नन्निज- नाम सान्वयं करोति Dk.1; Me.75; न मन्मथस्त्वं स हि नास्ति- मूर्तिः N. 8.29.
-2 Love, passion; प्रबोध्यते सुप्त इवाद्य मान्मथः Ṛs.1.8; so परोक्षमन्मथः जनः Ś.2.19.
-3 The wood apple.
-4 N. of a संवत्सर.
-था N. of Dākṣāyaṇī. -a. Enchanting, attractive; साक्षान्मन्मथमन्मथः Bhāg. 1.32.2.
-Comp. -आनन्दः a kind of mango tree.
-आलयः 1 the mango tree.
-2 pudendum muliebre.
-कर a. exciting love.
-बन्धुः the moon.
-युद्धम् amo- rous strife, sexual union, copulation.
-लेखः a love letter; क्लान्तो मन्मथलेख एष नलिनीपत्रे नखैरर्पितः Ś.3.26.

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем написать реферат

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”